Declension table of ?rodhaka

Deva

MasculineSingularDualPlural
Nominativerodhakaḥ rodhakau rodhakāḥ
Vocativerodhaka rodhakau rodhakāḥ
Accusativerodhakam rodhakau rodhakān
Instrumentalrodhakena rodhakābhyām rodhakaiḥ rodhakebhiḥ
Dativerodhakāya rodhakābhyām rodhakebhyaḥ
Ablativerodhakāt rodhakābhyām rodhakebhyaḥ
Genitiverodhakasya rodhakayoḥ rodhakānām
Locativerodhake rodhakayoḥ rodhakeṣu

Compound rodhaka -

Adverb -rodhakam -rodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria