Declension table of ?rodhaḥpatanakaluṣā

Deva

FeminineSingularDualPlural
Nominativerodhaḥpatanakaluṣā rodhaḥpatanakaluṣe rodhaḥpatanakaluṣāḥ
Vocativerodhaḥpatanakaluṣe rodhaḥpatanakaluṣe rodhaḥpatanakaluṣāḥ
Accusativerodhaḥpatanakaluṣām rodhaḥpatanakaluṣe rodhaḥpatanakaluṣāḥ
Instrumentalrodhaḥpatanakaluṣayā rodhaḥpatanakaluṣābhyām rodhaḥpatanakaluṣābhiḥ
Dativerodhaḥpatanakaluṣāyai rodhaḥpatanakaluṣābhyām rodhaḥpatanakaluṣābhyaḥ
Ablativerodhaḥpatanakaluṣāyāḥ rodhaḥpatanakaluṣābhyām rodhaḥpatanakaluṣābhyaḥ
Genitiverodhaḥpatanakaluṣāyāḥ rodhaḥpatanakaluṣayoḥ rodhaḥpatanakaluṣāṇām
Locativerodhaḥpatanakaluṣāyām rodhaḥpatanakaluṣayoḥ rodhaḥpatanakaluṣāsu

Adverb -rodhaḥpatanakaluṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria