Declension table of ?rodhaḥpatanakaluṣa

Deva

MasculineSingularDualPlural
Nominativerodhaḥpatanakaluṣaḥ rodhaḥpatanakaluṣau rodhaḥpatanakaluṣāḥ
Vocativerodhaḥpatanakaluṣa rodhaḥpatanakaluṣau rodhaḥpatanakaluṣāḥ
Accusativerodhaḥpatanakaluṣam rodhaḥpatanakaluṣau rodhaḥpatanakaluṣān
Instrumentalrodhaḥpatanakaluṣeṇa rodhaḥpatanakaluṣābhyām rodhaḥpatanakaluṣaiḥ rodhaḥpatanakaluṣebhiḥ
Dativerodhaḥpatanakaluṣāya rodhaḥpatanakaluṣābhyām rodhaḥpatanakaluṣebhyaḥ
Ablativerodhaḥpatanakaluṣāt rodhaḥpatanakaluṣābhyām rodhaḥpatanakaluṣebhyaḥ
Genitiverodhaḥpatanakaluṣasya rodhaḥpatanakaluṣayoḥ rodhaḥpatanakaluṣāṇām
Locativerodhaḥpatanakaluṣe rodhaḥpatanakaluṣayoḥ rodhaḥpatanakaluṣeṣu

Compound rodhaḥpatanakaluṣa -

Adverb -rodhaḥpatanakaluṣam -rodhaḥpatanakaluṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria