Declension table of ?roddhavya

Deva

NeuterSingularDualPlural
Nominativeroddhavyam roddhavye roddhavyāni
Vocativeroddhavya roddhavye roddhavyāni
Accusativeroddhavyam roddhavye roddhavyāni
Instrumentalroddhavyena roddhavyābhyām roddhavyaiḥ
Dativeroddhavyāya roddhavyābhyām roddhavyebhyaḥ
Ablativeroddhavyāt roddhavyābhyām roddhavyebhyaḥ
Genitiveroddhavyasya roddhavyayoḥ roddhavyānām
Locativeroddhavye roddhavyayoḥ roddhavyeṣu

Compound roddhavya -

Adverb -roddhavyam -roddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria