Declension table of ?roddhavya

Deva

MasculineSingularDualPlural
Nominativeroddhavyaḥ roddhavyau roddhavyāḥ
Vocativeroddhavya roddhavyau roddhavyāḥ
Accusativeroddhavyam roddhavyau roddhavyān
Instrumentalroddhavyena roddhavyābhyām roddhavyaiḥ roddhavyebhiḥ
Dativeroddhavyāya roddhavyābhyām roddhavyebhyaḥ
Ablativeroddhavyāt roddhavyābhyām roddhavyebhyaḥ
Genitiveroddhavyasya roddhavyayoḥ roddhavyānām
Locativeroddhavye roddhavyayoḥ roddhavyeṣu

Compound roddhavya -

Adverb -roddhavyam -roddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria