Declension table of ?rociṣmat

Deva

MasculineSingularDualPlural
Nominativerociṣmān rociṣmantau rociṣmantaḥ
Vocativerociṣman rociṣmantau rociṣmantaḥ
Accusativerociṣmantam rociṣmantau rociṣmataḥ
Instrumentalrociṣmatā rociṣmadbhyām rociṣmadbhiḥ
Dativerociṣmate rociṣmadbhyām rociṣmadbhyaḥ
Ablativerociṣmataḥ rociṣmadbhyām rociṣmadbhyaḥ
Genitiverociṣmataḥ rociṣmatoḥ rociṣmatām
Locativerociṣmati rociṣmatoḥ rociṣmatsu

Compound rociṣmat -

Adverb -rociṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria