Declension table of ?rociṣa

Deva

MasculineSingularDualPlural
Nominativerociṣaḥ rociṣau rociṣāḥ
Vocativerociṣa rociṣau rociṣāḥ
Accusativerociṣam rociṣau rociṣān
Instrumentalrociṣeṇa rociṣābhyām rociṣaiḥ rociṣebhiḥ
Dativerociṣāya rociṣābhyām rociṣebhyaḥ
Ablativerociṣāt rociṣābhyām rociṣebhyaḥ
Genitiverociṣasya rociṣayoḥ rociṣāṇām
Locativerociṣe rociṣayoḥ rociṣeṣu

Compound rociṣa -

Adverb -rociṣam -rociṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria