Declension table of ?rociṣṇumukhā

Deva

FeminineSingularDualPlural
Nominativerociṣṇumukhā rociṣṇumukhe rociṣṇumukhāḥ
Vocativerociṣṇumukhe rociṣṇumukhe rociṣṇumukhāḥ
Accusativerociṣṇumukhām rociṣṇumukhe rociṣṇumukhāḥ
Instrumentalrociṣṇumukhayā rociṣṇumukhābhyām rociṣṇumukhābhiḥ
Dativerociṣṇumukhāyai rociṣṇumukhābhyām rociṣṇumukhābhyaḥ
Ablativerociṣṇumukhāyāḥ rociṣṇumukhābhyām rociṣṇumukhābhyaḥ
Genitiverociṣṇumukhāyāḥ rociṣṇumukhayoḥ rociṣṇumukhānām
Locativerociṣṇumukhāyām rociṣṇumukhayoḥ rociṣṇumukhāsu

Adverb -rociṣṇumukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria