Declension table of ?rociṣṇumukha

Deva

MasculineSingularDualPlural
Nominativerociṣṇumukhaḥ rociṣṇumukhau rociṣṇumukhāḥ
Vocativerociṣṇumukha rociṣṇumukhau rociṣṇumukhāḥ
Accusativerociṣṇumukham rociṣṇumukhau rociṣṇumukhān
Instrumentalrociṣṇumukhena rociṣṇumukhābhyām rociṣṇumukhaiḥ rociṣṇumukhebhiḥ
Dativerociṣṇumukhāya rociṣṇumukhābhyām rociṣṇumukhebhyaḥ
Ablativerociṣṇumukhāt rociṣṇumukhābhyām rociṣṇumukhebhyaḥ
Genitiverociṣṇumukhasya rociṣṇumukhayoḥ rociṣṇumukhānām
Locativerociṣṇumukhe rociṣṇumukhayoḥ rociṣṇumukheṣu

Compound rociṣṇumukha -

Adverb -rociṣṇumukham -rociṣṇumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria