Declension table of ?rociṣṇu

Deva

MasculineSingularDualPlural
Nominativerociṣṇuḥ rociṣṇū rociṣṇavaḥ
Vocativerociṣṇo rociṣṇū rociṣṇavaḥ
Accusativerociṣṇum rociṣṇū rociṣṇūn
Instrumentalrociṣṇunā rociṣṇubhyām rociṣṇubhiḥ
Dativerociṣṇave rociṣṇubhyām rociṣṇubhyaḥ
Ablativerociṣṇoḥ rociṣṇubhyām rociṣṇubhyaḥ
Genitiverociṣṇoḥ rociṣṇvoḥ rociṣṇūnām
Locativerociṣṇau rociṣṇvoḥ rociṣṇuṣu

Compound rociṣṇu -

Adverb -rociṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria