Declension table of ?roci

Deva

FeminineSingularDualPlural
Nominativerociḥ rocī rocayaḥ
Vocativeroce rocī rocayaḥ
Accusativerocim rocī rocīḥ
Instrumentalrocyā rocibhyām rocibhiḥ
Dativerocyai rocaye rocibhyām rocibhyaḥ
Ablativerocyāḥ roceḥ rocibhyām rocibhyaḥ
Genitiverocyāḥ roceḥ rocyoḥ rocīnām
Locativerocyām rocau rocyoḥ rociṣu

Compound roci -

Adverb -roci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria