Declension table of ?rocanāmukha

Deva

MasculineSingularDualPlural
Nominativerocanāmukhaḥ rocanāmukhau rocanāmukhāḥ
Vocativerocanāmukha rocanāmukhau rocanāmukhāḥ
Accusativerocanāmukham rocanāmukhau rocanāmukhān
Instrumentalrocanāmukhena rocanāmukhābhyām rocanāmukhaiḥ rocanāmukhebhiḥ
Dativerocanāmukhāya rocanāmukhābhyām rocanāmukhebhyaḥ
Ablativerocanāmukhāt rocanāmukhābhyām rocanāmukhebhyaḥ
Genitiverocanāmukhasya rocanāmukhayoḥ rocanāmukhānām
Locativerocanāmukhe rocanāmukhayoḥ rocanāmukheṣu

Compound rocanāmukha -

Adverb -rocanāmukham -rocanāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria