Declension table of ?roṭakavrata

Deva

NeuterSingularDualPlural
Nominativeroṭakavratam roṭakavrate roṭakavratāni
Vocativeroṭakavrata roṭakavrate roṭakavratāni
Accusativeroṭakavratam roṭakavrate roṭakavratāni
Instrumentalroṭakavratena roṭakavratābhyām roṭakavrataiḥ
Dativeroṭakavratāya roṭakavratābhyām roṭakavratebhyaḥ
Ablativeroṭakavratāt roṭakavratābhyām roṭakavratebhyaḥ
Genitiveroṭakavratasya roṭakavratayoḥ roṭakavratānām
Locativeroṭakavrate roṭakavratayoḥ roṭakavrateṣu

Compound roṭakavrata -

Adverb -roṭakavratam -roṭakavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria