Declension table of ?roṣin

Deva

NeuterSingularDualPlural
Nominativeroṣi roṣiṇī roṣīṇi
Vocativeroṣin roṣi roṣiṇī roṣīṇi
Accusativeroṣi roṣiṇī roṣīṇi
Instrumentalroṣiṇā roṣibhyām roṣibhiḥ
Dativeroṣiṇe roṣibhyām roṣibhyaḥ
Ablativeroṣiṇaḥ roṣibhyām roṣibhyaḥ
Genitiveroṣiṇaḥ roṣiṇoḥ roṣiṇām
Locativeroṣiṇi roṣiṇoḥ roṣiṣu

Compound roṣi -

Adverb -roṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria