Declension table of ?roṣin

Deva

MasculineSingularDualPlural
Nominativeroṣī roṣiṇau roṣiṇaḥ
Vocativeroṣin roṣiṇau roṣiṇaḥ
Accusativeroṣiṇam roṣiṇau roṣiṇaḥ
Instrumentalroṣiṇā roṣibhyām roṣibhiḥ
Dativeroṣiṇe roṣibhyām roṣibhyaḥ
Ablativeroṣiṇaḥ roṣibhyām roṣibhyaḥ
Genitiveroṣiṇaḥ roṣiṇoḥ roṣiṇām
Locativeroṣiṇi roṣiṇoḥ roṣiṣu

Compound roṣi -

Adverb -roṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria