Declension table of ?roṣiṇiṇī

Deva

FeminineSingularDualPlural
Nominativeroṣiṇiṇī roṣiṇiṇyau roṣiṇiṇyaḥ
Vocativeroṣiṇiṇi roṣiṇiṇyau roṣiṇiṇyaḥ
Accusativeroṣiṇiṇīm roṣiṇiṇyau roṣiṇiṇīḥ
Instrumentalroṣiṇiṇyā roṣiṇiṇībhyām roṣiṇiṇībhiḥ
Dativeroṣiṇiṇyai roṣiṇiṇībhyām roṣiṇiṇībhyaḥ
Ablativeroṣiṇiṇyāḥ roṣiṇiṇībhyām roṣiṇiṇībhyaḥ
Genitiveroṣiṇiṇyāḥ roṣiṇiṇyoḥ roṣiṇiṇīnām
Locativeroṣiṇiṇyām roṣiṇiṇyoḥ roṣiṇiṇīṣu

Compound roṣiṇiṇi - roṣiṇiṇī -

Adverb -roṣiṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria