Declension table of ?roṣavāhaṇā

Deva

FeminineSingularDualPlural
Nominativeroṣavāhaṇā roṣavāhaṇe roṣavāhaṇāḥ
Vocativeroṣavāhaṇe roṣavāhaṇe roṣavāhaṇāḥ
Accusativeroṣavāhaṇām roṣavāhaṇe roṣavāhaṇāḥ
Instrumentalroṣavāhaṇayā roṣavāhaṇābhyām roṣavāhaṇābhiḥ
Dativeroṣavāhaṇāyai roṣavāhaṇābhyām roṣavāhaṇābhyaḥ
Ablativeroṣavāhaṇāyāḥ roṣavāhaṇābhyām roṣavāhaṇābhyaḥ
Genitiveroṣavāhaṇāyāḥ roṣavāhaṇayoḥ roṣavāhaṇānām
Locativeroṣavāhaṇāyām roṣavāhaṇayoḥ roṣavāhaṇāsu

Adverb -roṣavāhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria