Declension table of ?roṣavāhaṇa

Deva

NeuterSingularDualPlural
Nominativeroṣavāhaṇam roṣavāhaṇe roṣavāhaṇāni
Vocativeroṣavāhaṇa roṣavāhaṇe roṣavāhaṇāni
Accusativeroṣavāhaṇam roṣavāhaṇe roṣavāhaṇāni
Instrumentalroṣavāhaṇena roṣavāhaṇābhyām roṣavāhaṇaiḥ
Dativeroṣavāhaṇāya roṣavāhaṇābhyām roṣavāhaṇebhyaḥ
Ablativeroṣavāhaṇāt roṣavāhaṇābhyām roṣavāhaṇebhyaḥ
Genitiveroṣavāhaṇasya roṣavāhaṇayoḥ roṣavāhaṇānām
Locativeroṣavāhaṇe roṣavāhaṇayoḥ roṣavāhaṇeṣu

Compound roṣavāhaṇa -

Adverb -roṣavāhaṇam -roṣavāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria