Declension table of ?roṣavāhaṇa

Deva

MasculineSingularDualPlural
Nominativeroṣavāhaṇaḥ roṣavāhaṇau roṣavāhaṇāḥ
Vocativeroṣavāhaṇa roṣavāhaṇau roṣavāhaṇāḥ
Accusativeroṣavāhaṇam roṣavāhaṇau roṣavāhaṇān
Instrumentalroṣavāhaṇena roṣavāhaṇābhyām roṣavāhaṇaiḥ roṣavāhaṇebhiḥ
Dativeroṣavāhaṇāya roṣavāhaṇābhyām roṣavāhaṇebhyaḥ
Ablativeroṣavāhaṇāt roṣavāhaṇābhyām roṣavāhaṇebhyaḥ
Genitiveroṣavāhaṇasya roṣavāhaṇayoḥ roṣavāhaṇānām
Locativeroṣavāhaṇe roṣavāhaṇayoḥ roṣavāhaṇeṣu

Compound roṣavāhaṇa -

Adverb -roṣavāhaṇam -roṣavāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria