Declension table of ?roṣatāmrākṣī

Deva

FeminineSingularDualPlural
Nominativeroṣatāmrākṣī roṣatāmrākṣyau roṣatāmrākṣyaḥ
Vocativeroṣatāmrākṣi roṣatāmrākṣyau roṣatāmrākṣyaḥ
Accusativeroṣatāmrākṣīm roṣatāmrākṣyau roṣatāmrākṣīḥ
Instrumentalroṣatāmrākṣyā roṣatāmrākṣībhyām roṣatāmrākṣībhiḥ
Dativeroṣatāmrākṣyai roṣatāmrākṣībhyām roṣatāmrākṣībhyaḥ
Ablativeroṣatāmrākṣyāḥ roṣatāmrākṣībhyām roṣatāmrākṣībhyaḥ
Genitiveroṣatāmrākṣyāḥ roṣatāmrākṣyoḥ roṣatāmrākṣīṇām
Locativeroṣatāmrākṣyām roṣatāmrākṣyoḥ roṣatāmrākṣīṣu

Compound roṣatāmrākṣi - roṣatāmrākṣī -

Adverb -roṣatāmrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria