Declension table of ?roṣatāmrākṣa

Deva

NeuterSingularDualPlural
Nominativeroṣatāmrākṣam roṣatāmrākṣe roṣatāmrākṣāṇi
Vocativeroṣatāmrākṣa roṣatāmrākṣe roṣatāmrākṣāṇi
Accusativeroṣatāmrākṣam roṣatāmrākṣe roṣatāmrākṣāṇi
Instrumentalroṣatāmrākṣeṇa roṣatāmrākṣābhyām roṣatāmrākṣaiḥ
Dativeroṣatāmrākṣāya roṣatāmrākṣābhyām roṣatāmrākṣebhyaḥ
Ablativeroṣatāmrākṣāt roṣatāmrākṣābhyām roṣatāmrākṣebhyaḥ
Genitiveroṣatāmrākṣasya roṣatāmrākṣayoḥ roṣatāmrākṣāṇām
Locativeroṣatāmrākṣe roṣatāmrākṣayoḥ roṣatāmrākṣeṣu

Compound roṣatāmrākṣa -

Adverb -roṣatāmrākṣam -roṣatāmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria