Declension table of ?roṣatāmrākṣa

Deva

MasculineSingularDualPlural
Nominativeroṣatāmrākṣaḥ roṣatāmrākṣau roṣatāmrākṣāḥ
Vocativeroṣatāmrākṣa roṣatāmrākṣau roṣatāmrākṣāḥ
Accusativeroṣatāmrākṣam roṣatāmrākṣau roṣatāmrākṣān
Instrumentalroṣatāmrākṣeṇa roṣatāmrākṣābhyām roṣatāmrākṣaiḥ roṣatāmrākṣebhiḥ
Dativeroṣatāmrākṣāya roṣatāmrākṣābhyām roṣatāmrākṣebhyaḥ
Ablativeroṣatāmrākṣāt roṣatāmrākṣābhyām roṣatāmrākṣebhyaḥ
Genitiveroṣatāmrākṣasya roṣatāmrākṣayoḥ roṣatāmrākṣāṇām
Locativeroṣatāmrākṣe roṣatāmrākṣayoḥ roṣatāmrākṣeṣu

Compound roṣatāmrākṣa -

Adverb -roṣatāmrākṣam -roṣatāmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria