Declension table of ?roṣarūkṣā

Deva

FeminineSingularDualPlural
Nominativeroṣarūkṣā roṣarūkṣe roṣarūkṣāḥ
Vocativeroṣarūkṣe roṣarūkṣe roṣarūkṣāḥ
Accusativeroṣarūkṣām roṣarūkṣe roṣarūkṣāḥ
Instrumentalroṣarūkṣayā roṣarūkṣābhyām roṣarūkṣābhiḥ
Dativeroṣarūkṣāyai roṣarūkṣābhyām roṣarūkṣābhyaḥ
Ablativeroṣarūkṣāyāḥ roṣarūkṣābhyām roṣarūkṣābhyaḥ
Genitiveroṣarūkṣāyāḥ roṣarūkṣayoḥ roṣarūkṣāṇām
Locativeroṣarūkṣāyām roṣarūkṣayoḥ roṣarūkṣāsu

Adverb -roṣarūkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria