Declension table of ?roṣarūkṣa

Deva

MasculineSingularDualPlural
Nominativeroṣarūkṣaḥ roṣarūkṣau roṣarūkṣāḥ
Vocativeroṣarūkṣa roṣarūkṣau roṣarūkṣāḥ
Accusativeroṣarūkṣam roṣarūkṣau roṣarūkṣān
Instrumentalroṣarūkṣeṇa roṣarūkṣābhyām roṣarūkṣaiḥ roṣarūkṣebhiḥ
Dativeroṣarūkṣāya roṣarūkṣābhyām roṣarūkṣebhyaḥ
Ablativeroṣarūkṣāt roṣarūkṣābhyām roṣarūkṣebhyaḥ
Genitiveroṣarūkṣasya roṣarūkṣayoḥ roṣarūkṣāṇām
Locativeroṣarūkṣe roṣarūkṣayoḥ roṣarūkṣeṣu

Compound roṣarūkṣa -

Adverb -roṣarūkṣam -roṣarūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria