Declension table of ?roṣakā

Deva

FeminineSingularDualPlural
Nominativeroṣakā roṣake roṣakāḥ
Vocativeroṣake roṣake roṣakāḥ
Accusativeroṣakām roṣake roṣakāḥ
Instrumentalroṣakayā roṣakābhyām roṣakābhiḥ
Dativeroṣakāyai roṣakābhyām roṣakābhyaḥ
Ablativeroṣakāyāḥ roṣakābhyām roṣakābhyaḥ
Genitiveroṣakāyāḥ roṣakayoḥ roṣakāṇām
Locativeroṣakāyām roṣakayoḥ roṣakāsu

Adverb -roṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria