Declension table of ?roṣaka

Deva

MasculineSingularDualPlural
Nominativeroṣakaḥ roṣakau roṣakāḥ
Vocativeroṣaka roṣakau roṣakāḥ
Accusativeroṣakam roṣakau roṣakān
Instrumentalroṣakeṇa roṣakābhyām roṣakaiḥ roṣakebhiḥ
Dativeroṣakāya roṣakābhyām roṣakebhyaḥ
Ablativeroṣakāt roṣakābhyām roṣakebhyaḥ
Genitiveroṣakasya roṣakayoḥ roṣakāṇām
Locativeroṣake roṣakayoḥ roṣakeṣu

Compound roṣaka -

Adverb -roṣakam -roṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria