Declension table of ?roṣadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeroṣadṛṣṭiḥ roṣadṛṣṭī roṣadṛṣṭayaḥ
Vocativeroṣadṛṣṭe roṣadṛṣṭī roṣadṛṣṭayaḥ
Accusativeroṣadṛṣṭim roṣadṛṣṭī roṣadṛṣṭīḥ
Instrumentalroṣadṛṣṭyā roṣadṛṣṭibhyām roṣadṛṣṭibhiḥ
Dativeroṣadṛṣṭyai roṣadṛṣṭaye roṣadṛṣṭibhyām roṣadṛṣṭibhyaḥ
Ablativeroṣadṛṣṭyāḥ roṣadṛṣṭeḥ roṣadṛṣṭibhyām roṣadṛṣṭibhyaḥ
Genitiveroṣadṛṣṭyāḥ roṣadṛṣṭeḥ roṣadṛṣṭyoḥ roṣadṛṣṭīnām
Locativeroṣadṛṣṭyām roṣadṛṣṭau roṣadṛṣṭyoḥ roṣadṛṣṭiṣu

Compound roṣadṛṣṭi -

Adverb -roṣadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria