Declension table of ?roṣabhāj

Deva

NeuterSingularDualPlural
Nominativeroṣabhāk roṣabhājī roṣabhāñji
Vocativeroṣabhāk roṣabhājī roṣabhāñji
Accusativeroṣabhāk roṣabhājī roṣabhāñji
Instrumentalroṣabhājā roṣabhāgbhyām roṣabhāgbhiḥ
Dativeroṣabhāje roṣabhāgbhyām roṣabhāgbhyaḥ
Ablativeroṣabhājaḥ roṣabhāgbhyām roṣabhāgbhyaḥ
Genitiveroṣabhājaḥ roṣabhājoḥ roṣabhājām
Locativeroṣabhāji roṣabhājoḥ roṣabhākṣu

Compound roṣabhāk -

Adverb -roṣabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria