Declension table of ?roṣabhāj

Deva

MasculineSingularDualPlural
Nominativeroṣabhāk roṣabhājau roṣabhājaḥ
Vocativeroṣabhāk roṣabhājau roṣabhājaḥ
Accusativeroṣabhājam roṣabhājau roṣabhājaḥ
Instrumentalroṣabhājā roṣabhāgbhyām roṣabhāgbhiḥ
Dativeroṣabhāje roṣabhāgbhyām roṣabhāgbhyaḥ
Ablativeroṣabhājaḥ roṣabhāgbhyām roṣabhāgbhyaḥ
Genitiveroṣabhājaḥ roṣabhājoḥ roṣabhājām
Locativeroṣabhāji roṣabhājoḥ roṣabhākṣu

Compound roṣabhāk -

Adverb -roṣabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria