Declension table of ?roṣāvaroha

Deva

MasculineSingularDualPlural
Nominativeroṣāvarohaḥ roṣāvarohau roṣāvarohāḥ
Vocativeroṣāvaroha roṣāvarohau roṣāvarohāḥ
Accusativeroṣāvaroham roṣāvarohau roṣāvarohān
Instrumentalroṣāvaroheṇa roṣāvarohābhyām roṣāvarohaiḥ roṣāvarohebhiḥ
Dativeroṣāvarohāya roṣāvarohābhyām roṣāvarohebhyaḥ
Ablativeroṣāvarohāt roṣāvarohābhyām roṣāvarohebhyaḥ
Genitiveroṣāvarohasya roṣāvarohayoḥ roṣāvarohāṇām
Locativeroṣāvarohe roṣāvarohayoḥ roṣāvaroheṣu

Compound roṣāvaroha -

Adverb -roṣāvaroham -roṣāvarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria