Declension table of ?roṣākṣepa

Deva

MasculineSingularDualPlural
Nominativeroṣākṣepaḥ roṣākṣepau roṣākṣepāḥ
Vocativeroṣākṣepa roṣākṣepau roṣākṣepāḥ
Accusativeroṣākṣepam roṣākṣepau roṣākṣepān
Instrumentalroṣākṣepeṇa roṣākṣepābhyām roṣākṣepaiḥ roṣākṣepebhiḥ
Dativeroṣākṣepāya roṣākṣepābhyām roṣākṣepebhyaḥ
Ablativeroṣākṣepāt roṣākṣepābhyām roṣākṣepebhyaḥ
Genitiveroṣākṣepasya roṣākṣepayoḥ roṣākṣepāṇām
Locativeroṣākṣepe roṣākṣepayoḥ roṣākṣepeṣu

Compound roṣākṣepa -

Adverb -roṣākṣepam -roṣākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria