Declension table of ?roṣāgni

Deva

MasculineSingularDualPlural
Nominativeroṣāgniḥ roṣāgnī roṣāgnayaḥ
Vocativeroṣāgne roṣāgnī roṣāgnayaḥ
Accusativeroṣāgnim roṣāgnī roṣāgnīn
Instrumentalroṣāgninā roṣāgnibhyām roṣāgnibhiḥ
Dativeroṣāgnaye roṣāgnibhyām roṣāgnibhyaḥ
Ablativeroṣāgneḥ roṣāgnibhyām roṣāgnibhyaḥ
Genitiveroṣāgneḥ roṣāgnyoḥ roṣāgnīnām
Locativeroṣāgnau roṣāgnyoḥ roṣāgniṣu

Compound roṣāgni -

Adverb -roṣāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria