Declension table of ?roṣāṇa

Deva

MasculineSingularDualPlural
Nominativeroṣāṇaḥ roṣāṇau roṣāṇāḥ
Vocativeroṣāṇa roṣāṇau roṣāṇāḥ
Accusativeroṣāṇam roṣāṇau roṣāṇān
Instrumentalroṣāṇena roṣāṇābhyām roṣāṇaiḥ roṣāṇebhiḥ
Dativeroṣāṇāya roṣāṇābhyām roṣāṇebhyaḥ
Ablativeroṣāṇāt roṣāṇābhyām roṣāṇebhyaḥ
Genitiveroṣāṇasya roṣāṇayoḥ roṣāṇānām
Locativeroṣāṇe roṣāṇayoḥ roṣāṇeṣu

Compound roṣāṇa -

Adverb -roṣāṇam -roṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria