Declension table of ?roṣaṇatā

Deva

FeminineSingularDualPlural
Nominativeroṣaṇatā roṣaṇate roṣaṇatāḥ
Vocativeroṣaṇate roṣaṇate roṣaṇatāḥ
Accusativeroṣaṇatām roṣaṇate roṣaṇatāḥ
Instrumentalroṣaṇatayā roṣaṇatābhyām roṣaṇatābhiḥ
Dativeroṣaṇatāyai roṣaṇatābhyām roṣaṇatābhyaḥ
Ablativeroṣaṇatāyāḥ roṣaṇatābhyām roṣaṇatābhyaḥ
Genitiveroṣaṇatāyāḥ roṣaṇatayoḥ roṣaṇatānām
Locativeroṣaṇatāyām roṣaṇatayoḥ roṣaṇatāsu

Adverb -roṣaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria