Declension table of ?roṣaṇā

Deva

FeminineSingularDualPlural
Nominativeroṣaṇā roṣaṇe roṣaṇāḥ
Vocativeroṣaṇe roṣaṇe roṣaṇāḥ
Accusativeroṣaṇām roṣaṇe roṣaṇāḥ
Instrumentalroṣaṇayā roṣaṇābhyām roṣaṇābhiḥ
Dativeroṣaṇāyai roṣaṇābhyām roṣaṇābhyaḥ
Ablativeroṣaṇāyāḥ roṣaṇābhyām roṣaṇābhyaḥ
Genitiveroṣaṇāyāḥ roṣaṇayoḥ roṣaṇānām
Locativeroṣaṇāyām roṣaṇayoḥ roṣaṇāsu

Adverb -roṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria