Declension table of ?roṣṭṛ

Deva

NeuterSingularDualPlural
Nominativeroṣṭṛ roṣṭṛṇī roṣṭṝṇi
Vocativeroṣṭṛ roṣṭṛṇī roṣṭṝṇi
Accusativeroṣṭṛ roṣṭṛṇī roṣṭṝṇi
Instrumentalroṣṭṛṇā roṣṭṛbhyām roṣṭṛbhiḥ
Dativeroṣṭṛṇe roṣṭṛbhyām roṣṭṛbhyaḥ
Ablativeroṣṭṛṇaḥ roṣṭṛbhyām roṣṭṛbhyaḥ
Genitiveroṣṭṛṇaḥ roṣṭṛṇoḥ roṣṭṝṇām
Locativeroṣṭṛṇi roṣṭṛṇoḥ roṣṭṛṣu

Compound roṣṭṛ -

Adverb -roṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria