Declension table of ?roḍa

Deva

NeuterSingularDualPlural
Nominativeroḍam roḍe roḍāni
Vocativeroḍa roḍe roḍāni
Accusativeroḍam roḍe roḍāni
Instrumentalroḍena roḍābhyām roḍaiḥ
Dativeroḍāya roḍābhyām roḍebhyaḥ
Ablativeroḍāt roḍābhyām roḍebhyaḥ
Genitiveroḍasya roḍayoḥ roḍānām
Locativeroḍe roḍayoḥ roḍeṣu

Compound roḍa -

Adverb -roḍam -roḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria