Declension table of ?riśyapad

Deva

NeuterSingularDualPlural
Nominativeriśyapāt riśyapādī riśyapādaḥ
Vocativeriśyapāt riśyapādī riśyapādaḥ
Accusativeriśyapādam riśyapādī riśyapādaḥ
Instrumentalriśyapadā riśyapādbhyām riśyapādbhiḥ
Dativeriśyapade riśyapādbhyām riśyapādbhyaḥ
Ablativeriśyapadaḥ riśyapādbhyām riśyapādbhyaḥ
Genitiveriśyapadaḥ riśyapādoḥ riśyapādām
Locativeriśyapadi riśyapādoḥ riśyapātsu

Compound riśyapat -

Adverb -riśyapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria