Declension table of ?riśādasā

Deva

FeminineSingularDualPlural
Nominativeriśādasā riśādase riśādasāḥ
Vocativeriśādase riśādase riśādasāḥ
Accusativeriśādasām riśādase riśādasāḥ
Instrumentalriśādasayā riśādasābhyām riśādasābhiḥ
Dativeriśādasāyai riśādasābhyām riśādasābhyaḥ
Ablativeriśādasāyāḥ riśādasābhyām riśādasābhyaḥ
Genitiveriśādasāyāḥ riśādasayoḥ riśādasānām
Locativeriśādasāyām riśādasayoḥ riśādasāsu

Adverb -riśādasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria