Declension table of ?rirakṣiṣu_ā

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣu_ā rirakṣiṣu_e rirakṣiṣu_āḥ
Vocativerirakṣiṣu_e rirakṣiṣu_e rirakṣiṣu_āḥ
Accusativerirakṣiṣu_ām rirakṣiṣu_e rirakṣiṣu_āḥ
Instrumentalrirakṣiṣu_ayā rirakṣiṣu_ābhyām rirakṣiṣu_ābhiḥ
Dativerirakṣiṣu_āyai rirakṣiṣu_ābhyām rirakṣiṣu_ābhyaḥ
Ablativerirakṣiṣu_āyāḥ rirakṣiṣu_ābhyām rirakṣiṣu_ābhyaḥ
Genitiverirakṣiṣu_āyāḥ rirakṣiṣu_ayoḥ rirakṣiṣu_ānām
Locativerirakṣiṣu_āyām rirakṣiṣu_ayoḥ rirakṣiṣu_āsu

Adverb -rirakṣiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria