Declension table of ?rirakṣiṣu

Deva

MasculineSingularDualPlural
Nominativerirakṣiṣuḥ rirakṣiṣū rirakṣiṣavaḥ
Vocativerirakṣiṣo rirakṣiṣū rirakṣiṣavaḥ
Accusativerirakṣiṣum rirakṣiṣū rirakṣiṣūn
Instrumentalrirakṣiṣuṇā rirakṣiṣubhyām rirakṣiṣubhiḥ
Dativerirakṣiṣave rirakṣiṣubhyām rirakṣiṣubhyaḥ
Ablativerirakṣiṣoḥ rirakṣiṣubhyām rirakṣiṣubhyaḥ
Genitiverirakṣiṣoḥ rirakṣiṣvoḥ rirakṣiṣūṇām
Locativerirakṣiṣau rirakṣiṣvoḥ rirakṣiṣuṣu

Compound rirakṣiṣu -

Adverb -rirakṣiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria