Declension table of ?rirakṣiṣā

Deva

FeminineSingularDualPlural
Nominativerirakṣiṣā rirakṣiṣe rirakṣiṣāḥ
Vocativerirakṣiṣe rirakṣiṣe rirakṣiṣāḥ
Accusativerirakṣiṣām rirakṣiṣe rirakṣiṣāḥ
Instrumentalrirakṣiṣayā rirakṣiṣābhyām rirakṣiṣābhiḥ
Dativerirakṣiṣāyai rirakṣiṣābhyām rirakṣiṣābhyaḥ
Ablativerirakṣiṣāyāḥ rirakṣiṣābhyām rirakṣiṣābhyaḥ
Genitiverirakṣiṣāyāḥ rirakṣiṣayoḥ rirakṣiṣāṇām
Locativerirakṣiṣāyām rirakṣiṣayoḥ rirakṣiṣāsu

Adverb -rirakṣiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria