Declension table of riraṃsu

Deva

NeuterSingularDualPlural
Nominativeriraṃsu riraṃsunī riraṃsūni
Vocativeriraṃsu riraṃsunī riraṃsūni
Accusativeriraṃsu riraṃsunī riraṃsūni
Instrumentalriraṃsunā riraṃsubhyām riraṃsubhiḥ
Dativeriraṃsune riraṃsubhyām riraṃsubhyaḥ
Ablativeriraṃsunaḥ riraṃsubhyām riraṃsubhyaḥ
Genitiveriraṃsunaḥ riraṃsunoḥ riraṃsūnām
Locativeriraṃsuni riraṃsunoḥ riraṃsuṣu

Compound riraṃsu -

Adverb -riraṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria