Declension table of ?ripuvaśatva

Deva

NeuterSingularDualPlural
Nominativeripuvaśatvam ripuvaśatve ripuvaśatvāni
Vocativeripuvaśatva ripuvaśatve ripuvaśatvāni
Accusativeripuvaśatvam ripuvaśatve ripuvaśatvāni
Instrumentalripuvaśatvena ripuvaśatvābhyām ripuvaśatvaiḥ
Dativeripuvaśatvāya ripuvaśatvābhyām ripuvaśatvebhyaḥ
Ablativeripuvaśatvāt ripuvaśatvābhyām ripuvaśatvebhyaḥ
Genitiveripuvaśatvasya ripuvaśatvayoḥ ripuvaśatvānām
Locativeripuvaśatve ripuvaśatvayoḥ ripuvaśatveṣu

Compound ripuvaśatva -

Adverb -ripuvaśatvam -ripuvaśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria