Declension table of ?ripuvaśa

Deva

NeuterSingularDualPlural
Nominativeripuvaśam ripuvaśe ripuvaśāni
Vocativeripuvaśa ripuvaśe ripuvaśāni
Accusativeripuvaśam ripuvaśe ripuvaśāni
Instrumentalripuvaśena ripuvaśābhyām ripuvaśaiḥ
Dativeripuvaśāya ripuvaśābhyām ripuvaśebhyaḥ
Ablativeripuvaśāt ripuvaśābhyām ripuvaśebhyaḥ
Genitiveripuvaśasya ripuvaśayoḥ ripuvaśānām
Locativeripuvaśe ripuvaśayoḥ ripuvaśeṣu

Compound ripuvaśa -

Adverb -ripuvaśam -ripuvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria