Declension table of ?ripurakṣin

Deva

NeuterSingularDualPlural
Nominativeripurakṣi ripurakṣiṇī ripurakṣīṇi
Vocativeripurakṣin ripurakṣi ripurakṣiṇī ripurakṣīṇi
Accusativeripurakṣi ripurakṣiṇī ripurakṣīṇi
Instrumentalripurakṣiṇā ripurakṣibhyām ripurakṣibhiḥ
Dativeripurakṣiṇe ripurakṣibhyām ripurakṣibhyaḥ
Ablativeripurakṣiṇaḥ ripurakṣibhyām ripurakṣibhyaḥ
Genitiveripurakṣiṇaḥ ripurakṣiṇoḥ ripurakṣiṇām
Locativeripurakṣiṇi ripurakṣiṇoḥ ripurakṣiṣu

Compound ripurakṣi -

Adverb -ripurakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria