Declension table of ?ripurāśi

Deva

MasculineSingularDualPlural
Nominativeripurāśiḥ ripurāśī ripurāśayaḥ
Vocativeripurāśe ripurāśī ripurāśayaḥ
Accusativeripurāśim ripurāśī ripurāśīn
Instrumentalripurāśinā ripurāśibhyām ripurāśibhiḥ
Dativeripurāśaye ripurāśibhyām ripurāśibhyaḥ
Ablativeripurāśeḥ ripurāśibhyām ripurāśibhyaḥ
Genitiveripurāśeḥ ripurāśyoḥ ripurāśīnām
Locativeripurāśau ripurāśyoḥ ripurāśiṣu

Compound ripurāśi -

Adverb -ripurāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria