Declension table of ?ripurākṣasa

Deva

MasculineSingularDualPlural
Nominativeripurākṣasaḥ ripurākṣasau ripurākṣasāḥ
Vocativeripurākṣasa ripurākṣasau ripurākṣasāḥ
Accusativeripurākṣasam ripurākṣasau ripurākṣasān
Instrumentalripurākṣasena ripurākṣasābhyām ripurākṣasaiḥ ripurākṣasebhiḥ
Dativeripurākṣasāya ripurākṣasābhyām ripurākṣasebhyaḥ
Ablativeripurākṣasāt ripurākṣasābhyām ripurākṣasebhyaḥ
Genitiveripurākṣasasya ripurākṣasayoḥ ripurākṣasānām
Locativeripurākṣase ripurākṣasayoḥ ripurākṣaseṣu

Compound ripurākṣasa -

Adverb -ripurākṣasam -ripurākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria