Declension table of ?ripuhaṇa

Deva

NeuterSingularDualPlural
Nominativeripuhaṇam ripuhaṇe ripuhaṇāni
Vocativeripuhaṇa ripuhaṇe ripuhaṇāni
Accusativeripuhaṇam ripuhaṇe ripuhaṇāni
Instrumentalripuhaṇena ripuhaṇābhyām ripuhaṇaiḥ
Dativeripuhaṇāya ripuhaṇābhyām ripuhaṇebhyaḥ
Ablativeripuhaṇāt ripuhaṇābhyām ripuhaṇebhyaḥ
Genitiveripuhaṇasya ripuhaṇayoḥ ripuhaṇānām
Locativeripuhaṇe ripuhaṇayoḥ ripuhaṇeṣu

Compound ripuhaṇa -

Adverb -ripuhaṇam -ripuhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria