Declension table of ?ripuhaṇa

Deva

MasculineSingularDualPlural
Nominativeripuhaṇaḥ ripuhaṇau ripuhaṇāḥ
Vocativeripuhaṇa ripuhaṇau ripuhaṇāḥ
Accusativeripuhaṇam ripuhaṇau ripuhaṇān
Instrumentalripuhaṇena ripuhaṇābhyām ripuhaṇaiḥ ripuhaṇebhiḥ
Dativeripuhaṇāya ripuhaṇābhyām ripuhaṇebhyaḥ
Ablativeripuhaṇāt ripuhaṇābhyām ripuhaṇebhyaḥ
Genitiveripuhaṇasya ripuhaṇayoḥ ripuhaṇānām
Locativeripuhaṇe ripuhaṇayoḥ ripuhaṇeṣu

Compound ripuhaṇa -

Adverb -ripuhaṇam -ripuhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria